- नस्य _nasya
- नस्य a. [नासिकायै हितं तत्र भवं वा यत् नसादेशः] Nasal.-स्यम् 1 The hairs in the nose.-2 A sternutatory; कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति । धूपैरञ्जनयोगैश्च नस्यकर्मभि- रेव च ॥ Mb.12.14.34.-स्या 1 The nose.-2 The string through the nose of an animal; नस्यागृहीतो$पि धुवन्विषाण- योर्युगम् Śi.12.1.
Sanskrit-English dictionary. 2013.