नस्य _nasya

नस्य _nasya
नस्य a. [नासिकायै हितं तत्र भवं वा यत् नसादेशः] Nasal.
-स्यम् 1 The hairs in the nose.
-2 A sternutatory; कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति । धूपैरञ्जनयोगैश्च नस्यकर्मभि- रेव च ॥ Mb.12.14.34.
-स्या 1 The nose.
-2 The string through the nose of an animal; नस्यागृहीतो$पि धुवन्विषाण- योर्युगम् Śi.12.1.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”